Original

सोऽपि लोकानवाप्नोति दैवतैरभिपूजितान् ।गोलोके स मुदा युक्तो वसति प्रेत्य भारत ॥ २१ ॥

Segmented

सो ऽपि लोकान् अवाप्नोति दैवतैः अभिपूजितान् गो लोके स मुदा युक्तो वसति प्रेत्य भारत

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
दैवतैः दैवत pos=n,g=n,c=3,n=p
अभिपूजितान् अभिपूजय् pos=va,g=m,c=2,n=p,f=part
गो गो pos=i
लोके लोक pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
वसति वस् pos=v,p=3,n=s,l=lat
प्रेत्य प्रे pos=vi
भारत भारत pos=n,g=m,c=8,n=s