Original

दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ ।स्नातकाय महाबाहो संशिताय द्विजातये ॥ २० ॥

Segmented

दह्यमानाय विप्राय यः प्रयच्छति उपानहौ स्नातकाय महा-बाहो संशिताय द्विजातये

Analysis

Word Lemma Parse
दह्यमानाय दह् pos=va,g=m,c=4,n=s,f=part
विप्राय विप्र pos=n,g=m,c=4,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
उपानहौ उपानह् pos=n,g=f,c=2,n=d
स्नातकाय स्नातक pos=n,g=m,c=4,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
संशिताय संशित pos=a,g=m,c=4,n=s
द्विजातये द्विजाति pos=n,g=m,c=4,n=s