Original

भीष्म उवाच ।तथा प्रयाचमानस्य मुनिरग्निसमप्रभः ।जमदग्निः शमं नैव जगाम कुरुनन्दन ॥ २ ॥

Segmented

भीष्म उवाच तथा प्रयाचमानस्य मुनिः अग्नि-सम-प्रभः जमदग्निः शमम् न एव जगाम कुरु-नन्दन

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
प्रयाचमानस्य प्रयाच् pos=va,g=m,c=6,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
शमम् शम pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s