Original

स शक्रलोके वसति पूज्यमानो द्विजातिभिः ।अप्सरोभिश्च सततं देवैश्च भरतर्षभ ॥ १९ ॥

Segmented

स शक्र-लोके वसति पूज्यमानो द्विजातिभिः अप्सरोभिः च सततम् देवैः च भरत-ऋषभ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
वसति वस् pos=v,p=3,n=s,l=lat
पूज्यमानो पूजय् pos=va,g=m,c=1,n=s,f=part
द्विजातिभिः द्विजाति pos=n,g=m,c=3,n=p
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
pos=i
सततम् सततम् pos=i
देवैः देव pos=n,g=m,c=3,n=p
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s