Original

छत्रं हि भरतश्रेष्ठ यः प्रदद्याद्द्विजातये ।शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते ॥ १८ ॥

Segmented

छत्रम् हि भरत-श्रेष्ठ यः प्रदद्याद् द्विजातये शुभ्रम् शत-शलाकम् वै स प्रेत्य सुखम् एधते

Analysis

Word Lemma Parse
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
हि हि pos=i
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रदद्याद् प्रदा pos=v,p=3,n=s,l=vidhilin
द्विजातये द्विजाति pos=n,g=m,c=4,n=s
शुभ्रम् शुभ्र pos=a,g=n,c=2,n=s
शत शत pos=n,comp=y
शलाकम् शलाका pos=n,g=n,c=2,n=s
वै वै pos=i
तद् pos=n,g=m,c=1,n=s
प्रेत्य प्रे pos=vi
सुखम् सुखम् pos=i
एधते एध् pos=v,p=3,n=s,l=lat