Original

तस्मात्प्रयच्छ विप्रेभ्यश्छत्रोपानहमुत्तमम् ।धर्मस्ते सुमहान्भावी न मेऽत्रास्ति विचारणा ॥ १७ ॥

Segmented

तस्मात् प्रयच्छ विप्रेभ्यः छत्र-उपानहम् उत्तमम् धर्मः ते सु महान् भावी न मे अत्र अस्ति विचारणा

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
विप्रेभ्यः विप्र pos=n,g=m,c=4,n=p
छत्र छत्त्र pos=n,comp=y
उपानहम् उपानह pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
भावी भाविन् pos=a,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
अत्र अत्र pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
विचारणा विचारणा pos=n,g=f,c=1,n=s