Original

भीष्म उवाच ।उपानच्छत्रमेतद्वै सूर्येणेह प्रवर्तितम् ।पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत ॥ १६ ॥

Segmented

भीष्म उवाच उपानह् छत्रम् एतद् वै सूर्येण इह प्रवर्तितम् पुण्यम् एतद् अभिख्यातम् त्रिषु लोकेषु भारत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपानह् उपानह् pos=i
छत्रम् छत्त्र pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
वै वै pos=i
सूर्येण सूर्य pos=n,g=m,c=3,n=s
इह इह pos=i
प्रवर्तितम् प्रवर्तय् pos=va,g=n,c=1,n=s,f=part
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अभिख्यातम् अभिख्या pos=va,g=n,c=1,n=s,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s