Original

सूर्य उवाच ।महर्षे शिरसस्त्राणं छत्रं मद्रश्मिवारणम् ।प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके ॥ १४ ॥

Segmented

सूर्य उवाच महा-ऋषे शिरसः त्राणम् छत्रम् मद्-रश्मि-वारणम् प्रतिगृह्णीष्व पद्भ्याम् च त्राण-अर्थम् चर्म-पादुके

Analysis

Word Lemma Parse
सूर्य सूर्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
शिरसः शिरस् pos=n,g=n,c=6,n=s
त्राणम् त्राण pos=n,g=n,c=2,n=s
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
मद् मद् pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
वारणम् वारण pos=a,g=n,c=2,n=s
प्रतिगृह्णीष्व प्रतिग्रह् pos=v,p=2,n=s,l=lot
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
pos=i
त्राण त्राण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
चर्म चर्मन् pos=n,comp=y
पादुके पादुका pos=n,g=f,c=2,n=d