Original

भीष्म उवाच ।एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूद्वहः ।अथ सूर्यो ददौ तस्मै छत्रोपानहमाशु वै ॥ १३ ॥

Segmented

भीष्म उवाच एतावद् उक्त्वा स तदा तूष्णीम् आसीद् भृगु-उद्वहः अथ सूर्यो ददौ तस्मै छत्र-उपानहम् आशु वै

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
तूष्णीम् तूष्णीम् pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
भृगु भृगु pos=n,comp=y
उद्वहः उद्वह pos=n,g=m,c=1,n=s
अथ अथ pos=i
सूर्यो सूर्य pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
छत्र छत्त्र pos=n,comp=y
उपानहम् उपानह् pos=n,g=f,c=2,n=s
आशु आशु pos=i
वै वै pos=i