Original

एतस्य त्वपनीतस्य समाधिं तात चिन्तय ।यथा सुखगमः पन्था भवेत्त्वद्रश्मितापितः ॥ १२ ॥

Segmented

एतस्य तु अपनीतस्य समाधिम् तात चिन्तय यथा सुख-गमः पन्था भवेत् त्वद्-रश्मि-तापितः

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=m,c=6,n=s
तु तु pos=i
अपनीतस्य अपनी pos=va,g=m,c=6,n=s,f=part
समाधिम् समाधि pos=n,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
चिन्तय चिन्तय् pos=v,p=2,n=s,l=lot
यथा यथा pos=i
सुख सुख pos=a,comp=y
गमः गम pos=a,g=m,c=1,n=s
पन्था पथिन् pos=n,g=,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
त्वद् त्वद् pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
तापितः तापय् pos=va,g=m,c=1,n=s,f=part