Original

भवेत्स गुरुतल्पी च ब्रह्महा च तथा भवेत् ।सुरापानं च कुर्यात्स यो हन्याच्छरणागतम् ॥ ११ ॥

Segmented

भवेत् स गुरुतल्पी च ब्रह्म-हा च तथा भवेत् सुरा-पानम् च कुर्यात् स यो हन्यात् शरण-आगतम्

Analysis

Word Lemma Parse
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
गुरुतल्पी गुरुतल्पिन् pos=a,g=m,c=1,n=s
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
pos=i
तथा तथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सुरा सुरा pos=n,comp=y
पानम् पान pos=n,g=n,c=2,n=s
pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
शरण शरण pos=n,comp=y
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part