Original

दीप्तिमग्नेः प्रभां मेरोः प्रतापं तपनस्य च ।एतान्यतिक्रमेद्यो वै स हन्याच्छरणागतम् ॥ १० ॥

Segmented

दीप्तिम् अग्नेः प्रभाम् मेरोः प्रतापम् तपनस्य च एतानि अतिक्रमेत् यो वै स हन्यात् शरण-आगतम्

Analysis

Word Lemma Parse
दीप्तिम् दीप्ति pos=n,g=f,c=2,n=s
अग्नेः अग्नि pos=n,g=m,c=6,n=s
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
मेरोः मेरु pos=n,g=m,c=6,n=s
प्रतापम् प्रताप pos=n,g=m,c=2,n=s
तपनस्य तपन pos=n,g=m,c=6,n=s
pos=i
एतानि एतद् pos=n,g=n,c=2,n=p
अतिक्रमेत् अतिक्रम् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
तद् pos=n,g=m,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
शरण शरण pos=n,comp=y
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part