Original

युधिष्ठिर उवाच ।एवं तदा प्रयाचन्तं भास्करं मुनिसत्तमः ।जमदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत ॥ १ ॥

Segmented

युधिष्ठिर उवाच एवम् तदा प्रयाचन्तम् भास्करम् मुनि-सत्तमः जमदग्निः महा-तेजाः किम् कार्यम् प्रत्यपद्यत

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
तदा तदा pos=i
प्रयाचन्तम् प्रयाच् pos=va,g=m,c=2,n=s,f=part
भास्करम् भास्कर pos=n,g=m,c=2,n=s
मुनि मुनि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan