Original

तानाह सर्वानृषिमुख्यानगस्त्यः केनादत्तं पुष्करं मे सुजातम् ।युष्माञ्शङ्के दीयतां पुष्करं मे न वै भवन्तो हर्तुमर्हन्ति पद्मम् ॥ ९ ॥

Segmented

तान् आह सर्वान् ऋषि-मुख्यान् अगस्त्यः केन आत्तम् पुष्करम् मे सु जातम् वः शङ्के दीयताम् पुष्करम् मे न वै भवन्तो हर्तुम् अर्हन्ति पद्मम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
सर्वान् सर्व pos=n,g=m,c=2,n=p
ऋषि ऋषि pos=n,comp=y
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
अगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
केन pos=n,g=m,c=3,n=s
आत्तम् आदा pos=va,g=n,c=1,n=s,f=part
पुष्करम् पुष्कर pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सु सु pos=i
जातम् जन् pos=va,g=n,c=1,n=s,f=part
वः त्वद् pos=n,g=,c=2,n=p
शङ्के शङ्क् pos=v,p=1,n=s,l=lat
दीयताम् दा pos=v,p=3,n=s,l=lot
पुष्करम् पुष्कर pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
वै वै pos=i
भवन्तो भवत् pos=a,g=m,c=1,n=p
हर्तुम् हृ pos=vi
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
पद्मम् पद्म pos=n,g=n,c=2,n=s