Original

केचिद्बिसान्यखनंस्तत्र राजन्नन्ये मृणालान्यखनंस्तत्र विप्राः ।अथापश्यन्पुष्करं ते ह्रियन्तं ह्रदादगस्त्येन समुद्धृतं वै ॥ ८ ॥

Segmented

केचिद् बिसानि अखनन् तत्र राजन्न् अन्ये मृणालानि अखनन् तत्र विप्राः अथ अपश्यन् पुष्करम् ते ह्रियन्तम् ह्रदाद् अगस्त्येन समुद्धृतम् वै

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
बिसानि बिस pos=n,g=n,c=2,n=p
अखनन् खन् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
मृणालानि मृणाल pos=n,g=n,c=2,n=p
अखनन् खन् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
विप्राः विप्र pos=n,g=m,c=1,n=p
अथ अथ pos=i
अपश्यन् पश् pos=v,p=3,n=p,l=lan
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
ह्रियन्तम् हृ pos=va,g=m,c=2,n=s,f=part
ह्रदाद् ह्रद pos=n,g=m,c=5,n=s
अगस्त्येन अगस्त्य pos=n,g=m,c=3,n=s
समुद्धृतम् समुद्धृ pos=va,g=n,c=2,n=s,f=part
वै वै pos=i