Original

सर्वेषु तीर्थेष्वथ धूतपापा जग्मुस्ततो ब्रह्मसरः सुपुण्यम् ।देवस्य तीर्थे जलमग्निकल्पा विगाह्य ते भुक्तबिसप्रसूनाः ॥ ७ ॥

Segmented

सर्वेषु तीर्थेषु अथ धुत-पापाः जग्मुः ततस् ब्रह्मसरः सु पुण्यम् देवस्य तीर्थे जलम् अग्नि-कल्पाः विगाह्य ते भुक्त-बिस-प्रसूनाः

Analysis

Word Lemma Parse
सर्वेषु सर्व pos=n,g=n,c=7,n=p
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
अथ अथ pos=i
धुत धू pos=va,comp=y,f=part
पापाः पाप pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
ब्रह्मसरः ब्रह्मसरस् pos=n,g=n,c=2,n=s
सु सु pos=i
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
देवस्य देव pos=n,g=m,c=6,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
जलम् जल pos=n,g=n,c=2,n=s
अग्नि अग्नि pos=n,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
विगाह्य विगाह् pos=vi
ते तद् pos=n,g=m,c=1,n=p
भुक्त भुज् pos=va,comp=y,f=part
बिस बिस pos=n,comp=y
प्रसूनाः प्रसून pos=n,g=m,c=1,n=p