Original

जग्मुः पुरस्कृत्य महानुभावं शतक्रतुं वृत्रहणं नरेन्द्र ।तीर्थानि सर्वाणि परिक्रमन्तो माघ्यां ययुः कौशिकीं पुण्यतीर्थाम् ॥ ६ ॥

Segmented

जग्मुः पुरस्कृत्य महा-अनुभावम् शतक्रतुम् वृत्र-हणम् नरेन्द्र तीर्थानि सर्वाणि परिक्रमन्तो माघ्याम् ययुः कौशिकीम् पुण्य-तीर्थाम्

Analysis

Word Lemma Parse
जग्मुः गम् pos=v,p=3,n=p,l=lit
पुरस्कृत्य पुरस्कृ pos=vi
महा महत् pos=a,comp=y
अनुभावम् अनुभाव pos=n,g=m,c=2,n=s
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s
वृत्र वृत्र pos=n,comp=y
हणम् हन् pos=a,g=m,c=2,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
परिक्रमन्तो परिक्रम् pos=va,g=m,c=1,n=p,f=part
माघ्याम् माघी pos=n,g=f,c=7,n=s
ययुः या pos=v,p=3,n=p,l=lit
कौशिकीम् कौशिकी pos=n,g=f,c=2,n=s
पुण्य पुण्य pos=a,comp=y
तीर्थाम् तीर्थ pos=n,g=f,c=2,n=s