Original

यश्च शास्त्रमनुध्यायेदृषिभिः परिपालितम् ।स गच्छेद्ब्रह्मणो लोकमव्ययं च नरोत्तम ॥ ५४ ॥

Segmented

यः च शास्त्रम् अनुध्यायेद् ऋषिभिः परिपालितम् स गच्छेद् ब्रह्मणो लोकम् अव्ययम् च नरोत्तम

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
अनुध्यायेद् अनुध्या pos=v,p=3,n=s,l=vidhilin
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
परिपालितम् परिपालय् pos=va,g=n,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
pos=i
नरोत्तम नरोत्तम pos=n,g=m,c=8,n=s