Original

न तमापत्स्पृशेत्काचिन्न ज्वरो न रुजश्च ह ।विरजाः श्रेयसा युक्तः प्रेत्य स्वर्गमवाप्नुयात् ॥ ५३ ॥

Segmented

न तम् आपत् स्पृशेत् काचिद् न ज्वरो न रुज् च ह विरजाः श्रेयसा युक्तः प्रेत्य स्वर्गम् अवाप्नुयात्

Analysis

Word Lemma Parse
pos=i
तम् तद् pos=n,g=m,c=2,n=s
आपत् आपद् pos=n,g=f,c=1,n=s
स्पृशेत् स्पृश् pos=v,p=3,n=s,l=vidhilin
काचिद् कश्चित् pos=n,g=f,c=1,n=s
pos=i
ज्वरो ज्वर pos=n,g=m,c=1,n=s
pos=i
रुज् रुज् pos=n,g=m,c=1,n=p
pos=i
pos=i
विरजाः विरजस् pos=a,g=m,c=1,n=s
श्रेयसा श्रेयस् pos=n,g=n,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
प्रेत्य प्रे pos=vi
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin