Original

आख्यानं य इदं युक्तः पठेत्पर्वणि पर्वणि ।न मूर्खं जनयेत्पुत्रं न भवेच्च निराकृतिः ॥ ५२ ॥

Segmented

आख्यानम् य इदम् युक्तः पठेत् पर्वणि पर्वणि न मूर्खम् जनयेत् पुत्रम् न भवेत् च निराकृतिः

Analysis

Word Lemma Parse
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
यद् pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
पठेत् पठ् pos=v,p=3,n=s,l=vidhilin
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
pos=i
मूर्खम् मूर्ख pos=a,g=m,c=2,n=s
जनयेत् जनय् pos=v,p=3,n=s,l=vidhilin
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
निराकृतिः निराकृति pos=a,g=m,c=1,n=s