Original

इत्युक्तः स महेन्द्रेण तपस्वी कोपनो भृशम् ।जग्राह पुष्करं धीमान्प्रसन्नश्चाभवन्मुनिः ॥ ५० ॥

Segmented

इति उक्तवान् स महा-इन्द्रेण तपस्वी कोपनो भृशम् जग्राह पुष्करम् धीमान् प्रसन्नः च अभवत् मुनिः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
कोपनो कोपन pos=a,g=m,c=1,n=s
भृशम् भृशम् pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
प्रसन्नः प्रसद् pos=va,g=m,c=1,n=s,f=part
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
मुनिः मुनि pos=n,g=m,c=1,n=s