Original

ऋषिस्तथा गालवोऽथाष्टकश्च भरद्वाजोऽरुन्धती वालखिल्याः ।शिबिर्दिलीपो नहुषोऽम्बरीषो राजा ययातिर्धुन्धुमारोऽथ पूरुः ॥ ५ ॥

Segmented

ऋषिः तथा गालवो अथ अष्टकः च भरद्वाजो ऽरुन्धती वालखिल्याः शिबिः दिलीपो नहुषो ऽम्बरीषो राजा ययातिः धुन्धुमारो ऽथ पूरुः

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तथा तथा pos=i
गालवो गालव pos=n,g=m,c=1,n=s
अथ अथ pos=i
अष्टकः अष्टक pos=n,g=m,c=1,n=s
pos=i
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
ऽरुन्धती अरुन्धती pos=n,g=f,c=1,n=s
वालखिल्याः वालखिल्य pos=n,g=m,c=1,n=p
शिबिः शिबि pos=n,g=m,c=1,n=s
दिलीपो दिलीप pos=n,g=m,c=1,n=s
नहुषो नहुष pos=n,g=m,c=1,n=s
ऽम्बरीषो अम्बरीष pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
धुन्धुमारो धुन्धुमार pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
पूरुः पूरु pos=n,g=m,c=1,n=s