Original

धर्मः श्रुतिसमुत्कर्षो धर्मसेतुरनामयः ।आर्षो वै शाश्वतो नित्यमव्ययोऽयं मया श्रुतः ॥ ४८ ॥

Segmented

धर्मः श्रुति-समुत्कर्षः धर्म-सेतुः अनामयः आर्षो वै शाश्वतो नित्यम् अव्ययो ऽयम् मया श्रुतः

Analysis

Word Lemma Parse
धर्मः धर्म pos=n,g=m,c=1,n=s
श्रुति श्रुति pos=n,comp=y
समुत्कर्षः समुत्कर्ष pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
सेतुः सेतु pos=n,g=m,c=1,n=s
अनामयः अनामय pos=a,g=m,c=1,n=s
आर्षो आर्ष pos=a,g=m,c=1,n=s
वै वै pos=i
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
अव्ययो अव्यय pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part