Original

अगस्त्य उवाच ।आशीर्वादस्त्वया प्रोक्तः शपथो बलसूदन ।दीयतां पुष्करं मह्यमेष धर्मः सनातनः ॥ ४६ ॥

Segmented

अगस्त्य उवाच आशीर्वादः त्वया प्रोक्तः शपथो बलसूदन दीयताम् पुष्करम् मह्यम् एष धर्मः सनातनः

Analysis

Word Lemma Parse
अगस्त्य अगस्त्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आशीर्वादः आशीर्वाद pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
शपथो शपथ pos=n,g=m,c=1,n=s
बलसूदन बलसूदन pos=n,g=m,c=8,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
पुष्करम् पुष्कर pos=n,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s