Original

सर्वान्वेदानधीयीत पुण्यशीलोऽस्तु धार्मिकः ।ब्रह्मणः सदनं यातु यस्ते हरति पुष्करम् ॥ ४५ ॥

Segmented

सर्वान् वेदान् अधीयीत पुण्य-शीलः ऽस्तु धार्मिकः ब्रह्मणः सदनम् यातु यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
वेदान् वेद pos=n,g=m,c=2,n=p
अधीयीत अधी pos=v,p=3,n=s,l=vidhilin
पुण्य पुण्य pos=a,comp=y
शीलः शील pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
यातु या pos=v,p=3,n=s,l=lot
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s