Original

अथाब्रवीन्मघवा प्रत्ययं स्वं समाभाष्य तमृषिं जातरोषम् ।ब्रह्मर्षिदेवर्षिनृपर्षिमध्ये यत्तन्निबोधेह ममाद्य राजन् ॥ ४३ ॥

Segmented

अथ अब्रवीत् मघवा प्रत्ययम् स्वम् समाभाष्य तम् ऋषिम् जात-रोषम् ब्रह्म-ऋषि-देव-ऋषि-नृप-ऋषि-मध्ये यत् तत् निबोध इह मे अद्य राजन्

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मघवा मघवन् pos=n,g=m,c=1,n=s
प्रत्ययम् प्रत्यय pos=n,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
समाभाष्य समाभाष् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
जात जन् pos=va,comp=y,f=part
रोषम् रोष pos=n,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
नृप नृप pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
इह इह pos=i
मे मद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
राजन् राजन् pos=n,g=m,c=8,n=s