Original

भीष्म उवाच ।ततस्तु तैः शपथैः शप्यमानैर्नानाविधैर्बहुभिः कौरवेन्द्र ।सहस्राक्षो देवराट्संप्रहृष्टः समीक्ष्य तं कोपनं विप्रमुख्यम् ॥ ४२ ॥

Segmented

भीष्म उवाच ततस् तु तैः शपथैः शप्यमानैः नानाविधैः बहुभिः कौरव-इन्द्र सहस्राक्षो देवराट् सम्प्रहृष्टः समीक्ष्य तम् कोपनम् विप्र-मुख्यम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तु तु pos=i
तैः तद् pos=n,g=m,c=3,n=p
शपथैः शपथ pos=n,g=m,c=3,n=p
शप्यमानैः शप् pos=va,g=m,c=3,n=p,f=part
नानाविधैः नानाविध pos=a,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
कौरव कौरव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सहस्राक्षो सहस्राक्ष pos=n,g=m,c=1,n=s
देवराट् देवराज् pos=n,g=m,c=1,n=s
सम्प्रहृष्टः सम्प्रहृष् pos=va,g=m,c=1,n=s,f=part
समीक्ष्य समीक्ष् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
कोपनम् कोपन pos=a,g=m,c=2,n=s
विप्र विप्र pos=n,comp=y
मुख्यम् मुख्य pos=a,g=m,c=2,n=s