Original

सुरभ्युवाच ।बाल्वजेन निदानेन कांस्यं भवतु दोहनम् ।दुह्येत परवत्सेन या ते हरति पुष्करम् ॥ ४१ ॥

Segmented

सुरभिः उवाच निदानेन कांस्यम् भवतु दोहनम् दुह्येत पर-वत्सेन या ते हरति पुष्करम्

Analysis

Word Lemma Parse
सुरभिः सुरभि pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निदानेन निदान pos=n,g=n,c=3,n=s
कांस्यम् कांस्य pos=a,g=n,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
दोहनम् दोहन pos=n,g=n,c=1,n=s
दुह्येत दुह् pos=v,p=3,n=s,l=vidhilin
पर पर pos=n,comp=y
वत्सेन वत्स pos=n,g=m,c=3,n=s
या यद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s