Original

पशुसख उवाच ।अग्निहोत्रमनादृत्य सुखं स्वपतु स द्विजः ।परिव्राट्कामवृत्तोऽस्तु यस्ते हरति पुष्करम् ॥ ४० ॥

Segmented

पशुसख उवाच अग्निहोत्रम् अन् आदृत्य सुखम् स्वपतु स द्विजः परिव्राट् काम-वृत्तः ऽस्तु यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
पशुसख पशुसख pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अग्निहोत्रम् अग्निहोत्र pos=n,g=n,c=2,n=s
अन् अन् pos=i
आदृत्य आदृ pos=vi
सुखम् सुखम् pos=i
स्वपतु स्वप् pos=v,p=3,n=s,l=lot
तद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
परिव्राट् परिव्राज् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
ऽस्तु अस् pos=v,p=3,n=s,l=lot
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s