Original

शुक्रोऽङ्गिराश्चैव कविश्च विद्वांस्तथागस्त्यो नारदपर्वतौ च ।भृगुर्वसिष्ठः कश्यपो गौतमश्च विश्वामित्रो जमदग्निश्च राजन् ॥ ४ ॥

Segmented

शुक्रो अङ्गिराः च एव कविः च विद्वान् तथा अगस्त्यः नारद-पर्वतौ च भृगुः वसिष्ठः कश्यपो गौतमः च विश्वामित्रो जमदग्निः च राजन्

Analysis

Word Lemma Parse
शुक्रो शुक्र pos=n,g=m,c=1,n=s
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कविः कवि pos=n,g=m,c=1,n=s
pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
तथा तथा pos=i
अगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
नारद नारद pos=n,comp=y
पर्वतौ पर्वत pos=n,g=m,c=1,n=d
pos=i
भृगुः भृगु pos=n,g=m,c=1,n=s
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
कश्यपो कश्यप pos=n,g=m,c=1,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
pos=i
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s