Original

वालखिल्या ऊचुः ।एकपादेन वृत्त्यर्थं ग्रामद्वारे स तिष्ठतु ।धर्मज्ञस्त्यक्तधर्मोऽस्तु यस्ते हरति पुष्करम् ॥ ३९ ॥

Segmented

वालखिल्या ऊचुः एक-पादेन वृत्ति-अर्थम् ग्राम-द्वारे स तिष्ठतु धर्म-ज्ञः त्यक्त-धर्मः ऽस्तु यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
वालखिल्या वालखिल्य pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
एक एक pos=n,comp=y
पादेन पाद pos=n,g=m,c=3,n=s
वृत्ति वृत्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ग्राम ग्राम pos=n,comp=y
द्वारे द्वार pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
तिष्ठतु स्था pos=v,p=3,n=s,l=lot
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s