Original

अरुन्धत्युवाच ।श्वश्र्वापवादं वदतु भर्तुर्भवतु दुर्मनाः ।एका स्वादु समश्नातु या ते हरति पुष्करम् ॥ ३८ ॥

Segmented

अरुन्धती उवाच श्वश्र्वा अपवादम् वदतु भर्तुः भवतु दुर्मनाः एका स्वादु समश्नातु या ते हरति पुष्करम्

Analysis

Word Lemma Parse
अरुन्धती अरुन्धती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्वश्र्वा श्वश्रू pos=n,g=f,c=3,n=s
अपवादम् अपवाद pos=n,g=m,c=2,n=s
वदतु वद् pos=v,p=3,n=s,l=lot
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
भवतु भू pos=v,p=3,n=s,l=lot
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
एका एक pos=n,g=f,c=1,n=s
स्वादु स्वादु pos=a,g=n,c=2,n=s
समश्नातु समश् pos=v,p=3,n=s,l=lot
या यद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s