Original

गालव उवाच ।पापिष्ठेभ्यस्त्वनर्घार्हः स नरोऽस्तु स्वपापकृत् ।दत्त्वा दानं कीर्तयतु यस्ते हरति पुष्करम् ॥ ३७ ॥

Segmented

गालव उवाच पापिष्ठेभ्यः तु अनर्घ-अर्हः स नरो ऽस्तु स्व-पाप-कृत् दत्त्वा दानम् कीर्तयतु यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
गालव गालव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पापिष्ठेभ्यः पापिष्ठ pos=a,g=m,c=5,n=p
तु तु pos=i
अनर्घ अनर्घ pos=a,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नरो नर pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
स्व स्व pos=a,comp=y
पाप पाप pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
दत्त्वा दा pos=vi
दानम् दान pos=n,g=n,c=2,n=s
कीर्तयतु कीर्तय् pos=v,p=3,n=s,l=lot
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s