Original

अष्टक उवाच ।स राजास्त्वकृतप्रज्ञः कामवृत्तिश्च पापकृत् ।अधर्मेणानुशास्तूर्वीं यस्ते हरति पुष्करम् ॥ ३६ ॥

Segmented

अष्टक उवाच स राजा अस्तु अ कृतप्रज्ञः काम-वृत्तिः च पाप-कृत् अधर्मेण अनुशास्तु उर्वीम् यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
अष्टक अष्टक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
pos=i
कृतप्रज्ञः कृतप्रज्ञ pos=a,g=m,c=1,n=s
काम काम pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
pos=i
पाप पाप pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
अनुशास्तु अनुशास् pos=v,p=3,n=s,l=lot
उर्वीम् उर्वी pos=n,g=f,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s