Original

भरद्वाज उवाच ।सर्वपापसमादानं नृशंसे चानृते च यत् ।तत्तस्यास्तु सदा पापं यस्ते हरति पुष्करम् ॥ ३५ ॥

Segmented

भरद्वाज उवाच सर्व-पाप-समादानम् नृशंसे च अनृते च यत् तत् तस्य अस्तु सदा पापम् यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
समादानम् समादान pos=n,g=n,c=1,n=s
नृशंसे नृशंस pos=a,g=m,c=7,n=s
pos=i
अनृते अनृत pos=a,g=m,c=7,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
सदा सदा pos=i
पापम् पाप pos=n,g=n,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s