Original

पर्वत उवाच ।ग्रामे चाधिकृतः सोऽस्तु खरयानेन गच्छतु ।शुनः कर्षतु वृत्त्यर्थे यस्ते हरति पुष्करम् ॥ ३४ ॥

Segmented

पर्वत उवाच ग्रामे च अधिकृतः सो ऽस्तु खर-यानेन गच्छतु शुनः कर्षतु वृत्ति-अर्थे यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
पर्वत पर्वत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ग्रामे ग्राम pos=n,g=m,c=7,n=s
pos=i
अधिकृतः अधिकृ pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
खर खर pos=n,comp=y
यानेन यान pos=n,g=n,c=3,n=s
गच्छतु गम् pos=v,p=3,n=s,l=lot
शुनः श्वन् pos=n,g=,c=2,n=p
कर्षतु कृष् pos=v,p=3,n=s,l=lot
वृत्ति वृत्ति pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s