Original

विश्वामित्र उवाच ।करोतु भृतकोऽवर्षां राज्ञश्चास्तु पुरोहितः ।ऋत्विगस्तु ह्ययाज्यस्य यस्ते हरति पुष्करम् ॥ ३३ ॥

Segmented

विश्वामित्र उवाच करोतु भृतको ऽवर्षाम् राज्ञः च अस्तु पुरोहितः ऋत्विग् अस्तु हि अयाज्यस्य यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
करोतु कृ pos=v,p=3,n=s,l=lot
भृतको भृतक pos=n,g=m,c=1,n=s
ऽवर्षाम् अवर्ष pos=n,g=f,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
ऋत्विग् ऋत्विज् pos=n,g=m,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
हि हि pos=i
अयाज्यस्य अयाज्य pos=a,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s