Original

कविरुवाच ।पदा स गां ताडयतु सूर्यं च प्रति मेहतु ।शरणागतं च त्यजतु यस्ते हरति पुष्करम् ॥ ३२ ॥

Segmented

कविः उवाच पदा स गाम् ताडयतु सूर्यम् च प्रतिमेहतु शरण-आगतम् च त्यजतु यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
कविः कवि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पदा पद् pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
गाम् गो pos=n,g=,c=2,n=s
ताडयतु ताडय् pos=v,p=3,n=s,l=lot
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
pos=i
प्रतिमेहतु प्रतिमिह् pos=v,p=3,n=s,l=lot
शरण शरण pos=n,comp=y
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
pos=i
त्यजतु त्यज् pos=v,p=3,n=s,l=lot
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s