Original

नाभाग उवाच ।अनृतं भाषतु सदा सद्भिश्चैव विरुध्यतु ।शुल्केन कन्यां ददतु यस्ते हरति पुष्करम् ॥ ३१ ॥

Segmented

नाभाग उवाच अनृतम् भाषतु सदा सद्भिः च एव विरुध्यतु शुल्केन कन्याम् ददतु यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
नाभाग नाभाग pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनृतम् अनृत pos=n,g=n,c=2,n=s
भाषतु भाष् pos=v,p=3,n=s,l=lot
सदा सदा pos=i
सद्भिः सत् pos=a,g=m,c=3,n=p
pos=i
एव एव pos=i
विरुध्यतु विरुध् pos=v,p=3,n=s,l=lot
शुल्केन शुल्क pos=n,g=n,c=3,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
ददतु दा pos=v,p=3,n=p,l=lot
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s