Original

नारद उवाच ।गूढोऽज्ञानी बहिः शास्त्रं पठतां विस्वरं पदम् ।गरीयसोऽवजानातु यस्ते हरति पुष्करम् ॥ ३० ॥

Segmented

नारद उवाच गूढो ऽज्ञानी बहिः शास्त्रम् पठताम् विस्वरम् पदम् गरीयसो ऽवजानातु यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गूढो गुह् pos=va,g=m,c=1,n=s,f=part
ऽज्ञानी अज्ञानिन् pos=a,g=m,c=1,n=s
बहिः बहिस् pos=i
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
पठताम् पठ् pos=v,p=3,n=s,l=lot
विस्वरम् विस्वर pos=a,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
गरीयसो गरीयस् pos=a,g=m,c=2,n=p
ऽवजानातु अवज्ञा pos=v,p=3,n=s,l=lot
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s