Original

अम्बरीष उवाच ।नृशंसस्त्यक्तधर्मोऽस्तु स्त्रीषु ज्ञातिषु गोषु च ।ब्राह्मणं चापि जहतु यस्ते हरति पुष्करम् ॥ २९ ॥

Segmented

अम्बरीष उवाच नृशंसः त्यक्त-धर्मः ऽस्तु स्त्रीषु ज्ञातिषु गोषु च ब्राह्मणम् च अपि जहतु यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
अम्बरीष अम्बरीष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नृशंसः नृशंस pos=a,g=m,c=1,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
ज्ञातिषु ज्ञाति pos=n,g=m,c=7,n=p
गोषु गो pos=n,g=,c=7,n=p
pos=i
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
जहतु हा pos=v,p=3,n=s,l=lot
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s