Original

नहुष उवाच ।अतिथिं गृहस्थो नुदतु कामवृत्तोऽस्तु दीक्षितः ।विद्यां प्रयच्छतु भृतो यस्ते हरति पुष्करम् ॥ २८ ॥

Segmented

नहुष उवाच अतिथिम् गृहस्थो नुदतु काम-वृत्तः ऽस्तु दीक्षितः विद्याम् प्रयच्छतु भृतो यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
नहुष नहुष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
गृहस्थो गृहस्थ pos=n,g=m,c=1,n=s
नुदतु नुद् pos=v,p=3,n=s,l=lot
काम काम pos=n,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
ऽस्तु अस् pos=v,p=3,n=s,l=lot
दीक्षितः दीक्ष् pos=va,g=m,c=1,n=s,f=part
विद्याम् विद्या pos=n,g=f,c=2,n=s
प्रयच्छतु प्रयम् pos=v,p=3,n=s,l=lot
भृतो भृ pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s