Original

ययातिरुवाच ।अनृतौ जटी व्रतिन्यां वै भार्यायां संप्रजायतु ।निराकरोतु वेदांश्च यस्ते हरति पुष्करम् ॥ २७ ॥

Segmented

ययातिः उवाच अनृतौ जटी व्रतिन्याम् वै भार्यायाम् सम्प्रजायतु निराकरोतु वेदान् च यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनृतौ अनृतु pos=n,g=m,c=7,n=s
जटी जटिन् pos=n,g=m,c=1,n=s
व्रतिन्याम् व्रतिन् pos=a,g=f,c=7,n=s
वै वै pos=i
भार्यायाम् भार्या pos=n,g=f,c=7,n=s
सम्प्रजायतु सम्प्रजन् pos=v,p=3,n=s,l=lot
निराकरोतु निराकृ pos=v,p=3,n=s,l=lot
वेदान् वेद pos=n,g=m,c=2,n=p
pos=i
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s