Original

शिबिरुवाच ।अनाहिताग्निर्म्रियतां यज्ञे विघ्नं करोतु च ।तपस्विभिर्विरुध्येत यस्ते हरति पुष्करम् ॥ २६ ॥

Segmented

शिबिः उवाच अनाहिताग्निः म्रियताम् यज्ञे विघ्नम् करोतु च तपस्विभिः विरुध्येत यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
शिबिः शिबि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनाहिताग्निः अनाहिताग्नि pos=n,g=m,c=1,n=s
म्रियताम् मृ pos=v,p=3,n=s,l=lot
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
करोतु कृ pos=v,p=3,n=s,l=lot
pos=i
तपस्विभिः तपस्विन् pos=n,g=m,c=3,n=p
विरुध्येत विरुध् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s