Original

जमदग्निरुवाच ।अनध्यायेष्वधीयीत मित्रं श्राद्धे च भोजयेत् ।श्राद्धे शूद्रस्य चाश्नीयाद्यस्ते हरति पुष्करम् ॥ २५ ॥

Segmented

जमदग्निः उवाच अनध्यायेषु अधीयीत मित्रम् श्राद्धे च भोजयेत् श्राद्धे शूद्रस्य च अश्नीयात् यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनध्यायेषु अनध्याय pos=n,g=m,c=7,n=p
अधीयीत अधी pos=v,p=3,n=s,l=vidhilin
मित्रम् मित्र pos=n,g=m,c=2,n=s
श्राद्धे श्राद्ध pos=n,g=n,c=7,n=s
pos=i
भोजयेत् भोजय् pos=v,p=3,n=s,l=vidhilin
श्राद्धे श्राद्ध pos=n,g=n,c=7,n=s
शूद्रस्य शूद्र pos=n,g=m,c=6,n=s
pos=i
अश्नीयात् अश् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s