Original

शुक्र उवाच ।पृष्ठमांसं समश्नातु दिवा गच्छतु मैथुनम् ।प्रेष्यो भवतु राज्ञश्च यस्ते हरति पुष्करम् ॥ २४ ॥

Segmented

शुक्र उवाच पृष्ठ-मांसम् समश्नातु दिवा गच्छतु मैथुनम् प्रेष्यो भवतु राज्ञः च यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
शुक्र शुक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पृष्ठ पृष्ठ pos=n,comp=y
मांसम् मांस pos=n,g=n,c=2,n=s
समश्नातु समश् pos=v,p=3,n=s,l=lot
दिवा दिवा pos=i
गच्छतु गम् pos=v,p=3,n=s,l=lot
मैथुनम् मैथुन pos=n,g=n,c=2,n=s
प्रेष्यो प्रेष्य pos=n,g=m,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s