Original

दिलीप उवाच ।उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः ।तस्य लोकान्स व्रजतु यस्ते हरति पुष्करम् ॥ २३ ॥

Segmented

दिलीप उवाच उदपान-प्लवे ग्रामे ब्राह्मणो वृषली-पतिः तस्य लोकान् स व्रजतु यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
दिलीप दिलीप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उदपान उदपान pos=n,comp=y
प्लवे प्लव pos=n,g=m,c=7,n=s
ग्रामे ग्राम pos=n,g=m,c=7,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वृषली वृषली pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
व्रजतु व्रज् pos=v,p=3,n=s,l=lot
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s