Original

पूरुरुवाच ।चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु ।श्वशुरात्तस्य वृत्तिः स्याद्यस्ते हरति पुष्करम् ॥ २२ ॥

Segmented

पूरुः उवाच चिकित्सायाम् प्रचरतु भार्यया च एव पुष्यतु श्वशुरात् तस्य वृत्तिः स्याद् यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
पूरुः पूरु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चिकित्सायाम् चिकित्सा pos=n,g=f,c=7,n=s
प्रचरतु प्रचर् pos=v,p=3,n=s,l=lot
भार्यया भार्या pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
पुष्यतु पुष् pos=v,p=3,n=s,l=lot
श्वशुरात् श्वशुर pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s