Original

धुन्धुमार उवाच ।अकृतज्ञोऽस्तु मित्राणां शूद्रायां तु प्रजायतु ।एकः संपन्नमश्नातु यस्ते हरति पुष्करम् ॥ २१ ॥

Segmented

धुन्धुमार उवाच अकृतज्ञो ऽस्तु मित्राणाम् शूद्रायाम् तु प्रजायतु एकः सम्पन्नम् अश्नातु यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
धुन्धुमार धुन्धुमार pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अकृतज्ञो अकृतज्ञ pos=a,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
शूद्रायाम् शूद्रा pos=n,g=f,c=7,n=s
तु तु pos=i
प्रजायतु प्रजन् pos=v,p=3,n=s,l=lot
एकः एक pos=n,g=m,c=1,n=s
सम्पन्नम् सम्पन्न pos=n,g=n,c=2,n=s
अश्नातु अश् pos=v,p=3,n=s,l=lot
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s