Original

अङ्गिरा उवाच ।अशुचिर्ब्रह्मकूटोऽस्तु श्वानं च परिकर्षतु ।ब्रह्महानिकृतिश्चास्तु यस्ते हरति पुष्करम् ॥ २० ॥

Segmented

अङ्गिरा उवाच अशुचिः ब्रह्म-कूटः ऽस्तु श्वानम् च परिकर्षतु ब्रह्म-हन्-निकृति च अस्तु यः ते हरति पुष्करम्

Analysis

Word Lemma Parse
अङ्गिरा अङ्गिरस् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अशुचिः अशुचि pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
कूटः कूट pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
श्वानम् श्वन् pos=n,g=m,c=2,n=s
pos=i
परिकर्षतु परिकृष् pos=v,p=3,n=s,l=lot
ब्रह्म ब्रह्मन् pos=n,comp=y
हन् हन् pos=a,comp=y
निकृति निकृति pos=n,g=m,c=1,n=s
pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s